B 27-4 Netrajñānārṇavatantra

Manuscript culture infobox

Filmed in: B 27/4
Title: Netrajñānārṇavatantra
Dimensions: 31.6 x 6 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. B 27/4

Inventory No. 47329

Title Netrajñānārṇavatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 31.6 x 6.0 cm

Binding Hole(s) 1 in the center left

Folios 6

Lines per Folio 7

Foliation figures in the middle left-hand margin on the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1076

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namaḥ śivāya ||

sarvvajñas tṛptimān nityabodhasvātantryasaṃyutaḥ |

aluptavibhavoʼnantaśaktir vijayate śivaḥ || ❁ ||

atha nityādikaṃ vakṣye saṃkṣepād alpadhīhitaṃ |

tatra prātaḥ samutthāya hṛdi dhyātvā maheśvaram ||

bahir gatvā śucau deśe tṛṇacchannamahītalaḥ ||

visṛjan manamūtrādi gurvādīnām asanmukhaḥ ||

divottarānano maunī rajanyāṃ dakṣiṇānaḥ |

dakṣakarṇopavītaś ca nāsāgrāvyagralocanaḥ |

pāyuṃ vimṛdya loṣṭhādyaiḥ śaucaṃ kuryān mṛdā jalaiḥ |

ekā liṃge gude pañca daśa vāmakare mṛdaḥ ||

ubhayoḥ sapta saṃyojyāḥ pāde haste sakṛt sakṛt |

ācamya śaudhaye(!) dantān vihitair dantadhāvanaiḥ | (fol. 1v1–4)


«End»

baddhapadmāsanaṃ tryakṣaṃ dvātriṃśal lakṣaṇānvitaṃ |

dvirātravarṣākāraṃ caṃdrārvvudasamaprabhaṃ |

sitahemālirakteṃdusaṃnibhāsyābjapaṃcakaṃ |

varākṣamālāḍamaruśaktiśūlasamanvitaṃ |

khaṭvāṃgotpalanāgeṃdrabījapūrābhayair yutaṃ |

sadāśivaṃ nyasen mūrttiśivaṃ śaktyantagocaraṃ |

mūrttim mūrttya(ṅu)nābhyarccya śivam āvāhayet tataḥ |

brahmādikāraṇatyāgān mantraṃ nītvā śivāspadaṃ

svaprakāśaṃ cidānaṃdaghanam ākṛṣya biṃdugaṃ |

dhyātvā pravāhamārggeṇa puṣpāṃjaligataṃ smare (fol. 6v5–7)


«Colophon»

Microfilm Details

Reel No. B 27/4

Date of Filming 28-09-1970

Exposures 10

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 22-01-2014

Bibliography