B 27-4 Netrajñānārṇavatantra
Manuscript culture infobox
Filmed in: B 27/4
Title: Netrajñānārṇavatantra
Dimensions: 31.6 x 6 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1076
Remarks:
Reel No. B 27/4
Inventory No. 47329
Title Netrajñānārṇavatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State incomplete
Size 31.6 x 6.0 cm
Binding Hole(s) 1 in the center left
Folios 6
Lines per Folio 7
Foliation figures in the middle left-hand margin on the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1076
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śivāya ||
sarvvajñas tṛptimān nityabodhasvātantryasaṃyutaḥ |
aluptavibhavoʼnantaśaktir vijayate śivaḥ || ❁ ||
atha nityādikaṃ vakṣye saṃkṣepād alpadhīhitaṃ |
tatra prātaḥ samutthāya hṛdi dhyātvā maheśvaram ||
bahir gatvā śucau deśe tṛṇacchannamahītalaḥ ||
visṛjan manamūtrādi gurvādīnām asanmukhaḥ ||
divottarānano maunī rajanyāṃ dakṣiṇānaḥ |
dakṣakarṇopavītaś ca nāsāgrāvyagralocanaḥ |
pāyuṃ vimṛdya loṣṭhādyaiḥ śaucaṃ kuryān mṛdā jalaiḥ |
ekā liṃge gude pañca daśa vāmakare mṛdaḥ ||
ubhayoḥ sapta saṃyojyāḥ pāde haste sakṛt sakṛt |
ācamya śaudhaye(!) dantān vihitair dantadhāvanaiḥ | (fol. 1v1–4)
«End»
baddhapadmāsanaṃ tryakṣaṃ dvātriṃśal lakṣaṇānvitaṃ |
dvirātravarṣākāraṃ caṃdrārvvudasamaprabhaṃ |
sitahemālirakteṃdusaṃnibhāsyābjapaṃcakaṃ |
varākṣamālāḍamaruśaktiśūlasamanvitaṃ |
khaṭvāṃgotpalanāgeṃdrabījapūrābhayair yutaṃ |
sadāśivaṃ nyasen mūrttiśivaṃ śaktyantagocaraṃ |
mūrttim mūrttya(ṅu)nābhyarccya śivam āvāhayet tataḥ |
brahmādikāraṇatyāgān mantraṃ nītvā śivāspadaṃ
svaprakāśaṃ cidānaṃdaghanam ākṛṣya biṃdugaṃ |
dhyātvā pravāhamārggeṇa puṣpāṃjaligataṃ smare (fol. 6v5–7)
«Colophon»
Microfilm Details
Reel No. B 27/4
Date of Filming 28-09-1970
Exposures 10
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 22-01-2014
Bibliography